Original

अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ।उवाच परमोदारो हृष्टस्तमभिपूजयन् ॥ ३२ ॥

Segmented

अथ हृष्ट-मनाः राजा विश्वामित्रम् महा-मुनिम् उवाच परम-उदारः हृष्टस् तम् अभिपूजयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
उदारः उदार pos=a,g=m,c=1,n=s
हृष्टस् हृष् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अभिपूजयन् अभिपूजय् pos=va,g=m,c=1,n=s,f=part