Original

ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ।विविशुः पूजितास्तत्र निषेदुश्च यथार्थतः ॥ ३१ ॥

Segmented

ते सर्वे हृष्ट-मनसः तस्य राज्ञो निवेशनम् विविशुः पूजितास् तत्र निषेदुः च यथार्थतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
पूजितास् पूजय् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
निषेदुः निषद् pos=v,p=3,n=p,l=lit
pos=i
यथार्थतः यथार्थ pos=a,g=,c=5,n=s