Original

वसिष्ठं च समागम्य कुशलं मुनिपुंगवः ।ऋषींश्च तान्यथा न्यायं महाभागानुवाच ह ॥ ३० ॥

Segmented

वसिष्ठम् च समागम्य कुशलम् मुनि-पुंगवः ऋषींः च तान् यथा न्यायम् महाभागान् उवाच ह

Analysis

Word Lemma Parse
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
pos=i
समागम्य समागम् pos=vi
कुशलम् कुशल pos=a,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
ऋषींः ऋषि pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
यथा यथा pos=i
न्यायम् न्याय pos=n,g=m,c=2,n=s
महाभागान् महाभाग pos=a,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i