Original

यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।मुदिताः प्रययुर्देशान्प्रणम्य मुनिपुंगवम् ॥ ३ ॥

Segmented

यथार्हम् पूजितास् तेन राज्ञा वै पृथिवी-ईश्वराः मुदिताः प्रययुः देशान् प्रणम्य मुनि-पुंगवम्

Analysis

Word Lemma Parse
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
पूजितास् पूजय् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
वै वै pos=i
पृथिवी पृथिवी pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
प्रययुः प्रया pos=v,p=3,n=p,l=lit
देशान् देश pos=n,g=m,c=2,n=p
प्रणम्य प्रणम् pos=vi
मुनि मुनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s