Original

स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ।प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् ॥ २८ ॥

Segmented

स दृष्ट्वा ज्वलितम् दीप्त्या तापसम् संशित-व्रतम् प्रहृः-वदनः राजा ततो ऽर्घ्यम् उपहारयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
दीप्त्या दीप्ति pos=n,g=f,c=3,n=s
तापसम् तापस pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
उपहारयत् उपहारय् pos=v,p=3,n=s,l=lan