Original

ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ।प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा ॥ २६ ॥

Segmented

ते गत्वा राज-भवनम् विश्वामित्रम् ऋषिम् तदा प्राप्तम् आवेदयामासुः नृपाय इक्ष्वाकवे तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
राज राजन् pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तदा तदा pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
आवेदयामासुः आवेदय् pos=v,p=3,n=p,l=lit
नृपाय नृप pos=n,g=m,c=4,n=s
इक्ष्वाकवे इक्ष्वाकु pos=n,g=m,c=4,n=s
तदा तदा pos=i