Original

तच्छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः ।संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ २५ ॥

Segmented

तच् छ्रुत्वा वचनम् तस्य राज-वेश्म प्रदुद्रुवुः सम्भ्रम्-मनसः सर्वे तेन वाक्येन चोदिताः

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part