Original

स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ।शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥ २४ ॥

Segmented

स राज्ञो दर्शन-आकाङ्क्षी द्वार-अध्यक्षान् उवाच ह शीघ्रम् आख्यात माम् प्राप्तम् कौशिकम् गाधिनः सुतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
दर्शन दर्शन pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
द्वार द्वार pos=n,comp=y
अध्यक्षान् अध्यक्ष pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
शीघ्रम् शीघ्रम् pos=i
आख्यात आख्या pos=v,p=2,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
कौशिकम् कौशिक pos=n,g=m,c=2,n=s
गाधिनः गाधिन् pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s