Original

अथ राजा दशरथस्तेषां दारक्रियां प्रति ।चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ॥ २२ ॥

Segmented

अथ राजा दशरथस् तेषाम् दारक्रियाम् प्रति चिन्तयामास धर्म-आत्मा स उपाध्यायः स बान्धवः

Analysis

Word Lemma Parse
अथ अथ pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दशरथस् दशरथ pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
दारक्रियाम् दारक्रिया pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s