Original

ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः ।ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ॥ २१ ॥

Segmented

ते यदा ज्ञान-सम्पन्नाः सर्वे समुदिता गुणैः ह्रीमन्तः कीर्तिमन्तः च सर्व-ज्ञाः दीर्घ-दर्शिनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यदा यदा pos=i
ज्ञान ज्ञान pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
समुदिता समुदि pos=va,g=m,c=1,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
ह्रीमन्तः ह्रीमत् pos=a,g=m,c=1,n=p
कीर्तिमन्तः कीर्तिमन्त् pos=n,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p