Original

स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ।बभूव परमप्रीतो देवैरिव पितामहः ॥ २० ॥

Segmented

स चतुर्भिः महाभागैः पुत्रैः दशरथः प्रियैः बभूव परम-प्रीतः देवैः इव पितामहः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
महाभागैः महाभाग pos=a,g=m,c=3,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
दशरथः दशरथ pos=n,g=m,c=1,n=s
प्रियैः प्रिय pos=a,g=m,c=3,n=p
बभूव भू pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s