Original

भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ।प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ॥ १९ ॥

Segmented

भरतस्य अपि शत्रुघ्नो लक्ष्मण-अवरजः हि सः प्राणैः प्रियतरो नित्यम् तस्य च आसीत् तथा प्रियः

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
अपि अपि pos=i
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अवरजः अवरज pos=n,g=m,c=1,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s