Original

यदा हि हयमारूढो मृगयां याति राघवः ।तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ॥ १८ ॥

Segmented

यदा हि हयम् आरूढो मृगयाम् याति राघवः तदा एनम् पृष्ठतो ऽभ्येति स धनुः परिपालयन्

Analysis

Word Lemma Parse
यदा यदा pos=i
हि हि pos=i
हयम् हय pos=n,g=m,c=2,n=s
आरूढो आरुह् pos=va,g=m,c=1,n=s,f=part
मृगयाम् मृगया pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s
तदा तदा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part