Original

लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः ।न च तेन विना निद्रां लभते पुरुषोत्तमः ।मृष्टमन्नमुपानीतमश्नाति न हि तं विना ॥ १७ ॥

Segmented

लक्ष्मणो लक्ष्मिसम्पन्नो बहिस् प्राणः इव अपरः न च तेन विना निद्राम् लभते पुरुष-उत्तमः मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तम् विना

Analysis

Word Lemma Parse
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
लक्ष्मिसम्पन्नो लक्ष्मिसम्पन्न pos=a,g=m,c=1,n=s
बहिस् बहिस् pos=i
प्राणः प्राण pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s
pos=i
pos=i
तेन तद् pos=n,g=m,c=3,n=s
विना विना pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
मृष्टम् मृज् pos=va,g=n,c=2,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
उपानीतम् उपानी pos=va,g=n,c=2,n=s,f=part
अश्नाति अश् pos=v,p=3,n=s,l=lat
pos=i
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
विना विना pos=i