Original

रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ।सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥ १६ ॥

Segmented

रामस्य लोक-रामस्य भ्रातुः ज्येष्ठस्य नित्यशः सर्व-प्रिय-करः तस्य रामस्य अपि शरीरतः

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
लोक लोक pos=n,comp=y
रामस्य राम pos=a,g=m,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
नित्यशः नित्यशस् pos=i
सर्व सर्व pos=n,comp=y
प्रिय प्रिय pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अपि अपि pos=i
शरीरतः शरीर pos=n,g=n,c=5,n=s