Original

सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ।सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः ॥ १४ ॥

Segmented

सर्वे वेद-विदः शूराः सर्वे लोक-हिते रताः सर्वे ज्ञान-उपसंपन्नाः सर्वे समुदिता गुणैः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
उपसंपन्नाः उपसंपद् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
समुदिता समुदि pos=va,g=m,c=1,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p