Original

तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ।बभूव भूयो भूतानां स्वयम्भूरिव संमतः ॥ १३ ॥

Segmented

तेषाम् केतुः इव ज्येष्ठो रामो रति-करः पितुः बभूव भूयो भूतानाम् स्वयम्भूः इव संमतः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
केतुः केतु pos=n,g=m,c=1,n=s
इव इव pos=i
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
रति रति pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
भूयो भूयस् pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
इव इव pos=i
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part