Original

राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ।गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥ १० ॥

Segmented

राज्ञः पुत्रा महात्मानः चत्वारो जज्ञिरे पृथक् गुणवन्तो ऽनुरूपाः च रुच्या प्रोष्ठपद-उपमाः

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
चत्वारो चतुर् pos=n,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
पृथक् पृथक् pos=i
गुणवन्तो गुणवत् pos=a,g=m,c=1,n=p
ऽनुरूपाः अनुरूप pos=a,g=m,c=1,n=p
pos=i
रुच्या रुचि pos=n,g=f,c=3,n=s
प्रोष्ठपद प्रोष्ठपद pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p