Original

ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः ।अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ॥ ९ ॥

Segmented

ते सृष्टा बहु-साहस्राः दशग्रीव-वध-उद्यताः अप्रमेय-बलाः वीरा विक्रान्ताः कामरूपिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
बहु बहु pos=a,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
दशग्रीव दशग्रीव pos=n,comp=y
वध वध pos=n,comp=y
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part
अप्रमेय अप्रमेय pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
विक्रान्ताः विक्रम् pos=va,g=m,c=1,n=p,f=part
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p