Original

ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।चारणाश्च सुतान्वीरान्ससृजुर्वनचारिणः ॥ ८ ॥

Segmented

ऋषयः च महात्मानः सिद्ध-विद्याधर-उरगाः चारणाः च सुतान् वीरान् ससृजुः वन-चारिणः

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सिद्ध सिद्ध pos=n,comp=y
विद्याधर विद्याधर pos=n,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
चारणाः चारण pos=n,g=m,c=1,n=p
pos=i
सुतान् सुत pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
ससृजुः सृज् pos=v,p=3,n=p,l=lit
वन वन pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=2,n=p