Original

ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।जनयामासुरेवं ते पुत्रान्वानररूपिणः ॥ ७ ॥

Segmented

ते तथा उक्ता भगवता तत् प्रतिश्रुत्य शासनम् जनयामासुः एवम् ते पुत्रान् वानर-रूपिन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
भगवता भगवन्त् pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
शासनम् शासन pos=n,g=n,c=2,n=s
जनयामासुः जनय् pos=v,p=3,n=p,l=lit
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
वानर वानर pos=n,comp=y
रूपिन् रूपिन् pos=a,g=m,c=2,n=p