Original

किंनरीणां च गात्रेषु वानरीणां तनूषु च ।सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ ६ ॥

Segmented

किंनरीणाम् च गात्रेषु वानरीणाम् तनूषु च सृजध्वम् हरि-रूपेण पुत्रांस् तुल्य-पराक्रमान्

Analysis

Word Lemma Parse
किंनरीणाम् किंनरी pos=n,g=f,c=6,n=p
pos=i
गात्रेषु गात्र pos=n,g=n,c=7,n=p
वानरीणाम् वानरी pos=n,g=f,c=6,n=p
तनूषु तनू pos=n,g=f,c=7,n=p
pos=i
सृजध्वम् सृज् pos=v,p=2,n=p,l=lot
हरि हरि pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
पुत्रांस् पुत्र pos=n,g=m,c=2,n=p
तुल्य तुल्य pos=a,comp=y
पराक्रमान् पराक्रम pos=n,g=m,c=2,n=p