Original

असंहार्यानुपायज्ञान्दिव्यसंहननान्वितान् ।सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव ॥ ४ ॥

Segmented

असंहार्यान् उपाय-ज्ञान् दिव्य-संहनन-अन्वितान् सर्व-अस्त्र-गुण-सम्पन्नान् अमृत-प्राशनान् इव

Analysis

Word Lemma Parse
असंहार्यान् असंहार्य pos=a,g=m,c=2,n=p
उपाय उपाय pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
दिव्य दिव्य pos=a,comp=y
संहनन संहनन pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
अमृत अमृत pos=n,comp=y
प्राशनान् प्राशन pos=n,g=m,c=2,n=p
इव इव pos=i