Original

मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे ।नयज्ञान्बुद्धिसंपन्नान्विष्णुतुल्यपराक्रमान् ॥ ३ ॥

Segmented

माया-विदः च शूरांः च वायु-वेग-समान् जवे नय-ज्ञान् बुद्धि-सम्पन्नान् विष्णु-तुल्य-पराक्रमान्

Analysis

Word Lemma Parse
माया माया pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
pos=i
शूरांः शूर pos=n,g=m,c=2,n=p
pos=i
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
जवे जव pos=n,g=m,c=7,n=s
नय नय pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
बुद्धि बुद्धि pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
विष्णु विष्णु pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमान् पराक्रम pos=n,g=m,c=2,n=p