Original

सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः ।विष्णोः सहायान्बलिनः सृजध्वं कामरूपिणः ॥ २ ॥

Segmented

सत्य-संधस्य वीरस्य सर्वेषाम् नो हित-एषिणः विष्णोः सहायान् बलिनः सृजध्वम् कामरूपिणः

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
संधस्य संधा pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नो मद् pos=n,g=,c=6,n=p
हित हित pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
सहायान् सहाय pos=n,g=m,c=2,n=p
बलिनः बलिन् pos=a,g=m,c=2,n=p
सृजध्वम् सृज् pos=v,p=2,n=p,l=lot
कामरूपिणः कामरूपिन् pos=a,g=m,c=2,n=p