Original

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ।भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः ॥ १९ ॥

Segmented

सूर्यपुत्रम् च सुग्रीवम् शक्र-पुत्रम् च वालिनम् भ्रातराव् उपतस्थुस् ते सर्व एव हरि-ईश्वराः

Analysis

Word Lemma Parse
सूर्यपुत्रम् सूर्यपुत्र pos=n,g=m,c=2,n=s
pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
वालिनम् वालिन् pos=n,g=m,c=2,n=s
भ्रातराव् भ्रातृ pos=n,g=m,c=1,n=d
उपतस्थुस् उपस्था pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
हरि हरि pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p