Original

अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ।अन्ये नानाविधाञ्शैलान्काननानि च भेजिरे ॥ १८ ॥

Segmented

अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः अन्ये नानाविधाञ् शैलान् काननानि च भेजिरे

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
ऋक्षवतः ऋक्षवन्त् pos=n,g=m,c=6,n=s
प्रस्थान् प्रस्थ pos=n,g=m,c=2,n=p
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
सहस्रशः सहस्रशस् pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नानाविधाञ् नानाविध pos=a,g=m,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
काननानि कानन pos=n,g=n,c=2,n=p
pos=i
भेजिरे भज् pos=v,p=3,n=p,l=lit