Original

दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् ।नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् ॥ १५ ॥

Segmented

दारयेयुः क्षितिम् पद्भ्याम् आप्लवेयुः महा-अर्णवम् नभः-तलम् विशेयुः च गृह्णीयुः अपि तोयदान्

Analysis

Word Lemma Parse
दारयेयुः दारय् pos=v,p=3,n=p,l=vidhilin
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
आप्लवेयुः आप्लु pos=v,p=3,n=p,l=vidhilin
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
नभः नभस् pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
विशेयुः विश् pos=v,p=3,n=p,l=vidhilin
pos=i
गृह्णीयुः ग्रह् pos=v,p=3,n=p,l=vidhilin
अपि अपि pos=i
तोयदान् तोयद pos=n,g=m,c=2,n=p