Original

विचालयेयुः शैलेन्द्रान्भेदयेयुः स्थिरान्द्रुमान् ।क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ॥ १४ ॥

Segmented

विचालयेयुः शैल-इन्द्रान् भेदयेयुः स्थिरान् द्रुमान् क्षोभयेयुः च वेगेन समुद्रम् सरिताम् पतिम्

Analysis

Word Lemma Parse
विचालयेयुः विचालय् pos=v,p=3,n=p,l=vidhilin
शैल शैल pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
भेदयेयुः भेदय् pos=v,p=3,n=p,l=vidhilin
स्थिरान् स्थिर pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
क्षोभयेयुः क्षोभय् pos=v,p=3,n=p,l=vidhilin
pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s