Original

शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ।नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ॥ १३ ॥

Segmented

शिला-प्रहरणाः सर्वे सर्वे पादप-योधिन् नख-दंष्ट्र-आयुधाः सर्वे सर्वे सर्व-अस्त्र-कोविदाः

Analysis

Word Lemma Parse
शिला शिला pos=n,comp=y
प्रहरणाः प्रहरण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पादप पादप pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=1,n=p
नख नख pos=n,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p