Original

यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ।अजायत समस्तेन तस्य तस्य सुतः पृथक् ॥ ११ ॥

Segmented

यस्य देवस्य यद् रूपम् वेषो यः च पराक्रमः अजायत समस्तेन तस्य तस्य सुतः पृथक्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
वेषो वेष pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
समस्तेन समस्त pos=a,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
पृथक् पृथक् pos=i