Original

ते गजाचलसंकाशा वपुष्मन्तो महाबलाः ।ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ॥ १० ॥

Segmented

ते गज-अचल-संकाशाः वपुष्मन्तो महा-बलाः ऋक्ष-वानर-गोपुच्छाः क्षिप्रम् एव अभिजज्ञिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
अचल अचल pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
वपुष्मन्तो वपुष्मत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
ऋक्ष ऋक्ष pos=n,comp=y
वानर वानर pos=n,comp=y
गोपुच्छाः गोपुच्छ pos=n,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
अभिजज्ञिरे अभिजन् pos=v,p=3,n=p,l=lit