Original

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥ १ ॥

Segmented

पुत्र-त्वम् तु गते विष्णौ राज्ञस् तस्य महात्मनः उवाच देवताः सर्वाः स्वयम्भूः भगवान् इदम्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तु तु pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
विष्णौ विष्णु pos=n,g=m,c=7,n=s
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवताः देवता pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s