Original

स चाप्यपुत्रो नृपतिस्तस्मिन्काले महाद्युतिः ।अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥ ८ ॥

Segmented

स च अपि अपुत्रो नृपतिस् तस्मिन् काले महा-द्युतिः अयजत् पुत्रियाम् इष्टिम् पुत्र-ईप्सुः अरि-सूदनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अपुत्रो अपुत्र pos=a,g=m,c=1,n=s
नृपतिस् नृपति pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
अयजत् यज् pos=v,p=3,n=s,l=lan
पुत्रियाम् पुत्रिय pos=a,g=f,c=2,n=s
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
अरि अरि pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s