Original

इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।पितरं रोचयामास तदा दशरथं नृपम् ॥ ७ ॥

Segmented

इत्य् एतद् वचनम् श्रुत्वा सुराणाम् विष्णुः आत्मवान् पितरम् रोचयामास तदा दशरथम् नृपम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सुराणाम् सुर pos=n,g=m,c=6,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
रोचयामास रोचय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
दशरथम् दशरथ pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s