Original

अवज्ञाताः पुरा तेन वरदानेन मानवाः ।तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥ ६ ॥

Segmented

अवज्ञाताः पुरा तेन वर-दानेन मानवाः तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप

Analysis

Word Lemma Parse
अवज्ञाताः अवज्ञा pos=va,g=f,c=1,n=p,f=part
पुरा पुरा pos=i
तेन तद् pos=n,g=m,c=3,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
मानवाः मानव pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वधो वध pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
मानुषेभ्यः मानुष pos=n,g=m,c=5,n=p
परंतप परंतप pos=a,g=m,c=8,n=s