Original

संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥ ५ ॥

Segmented

संतुष्टः प्रददौ तस्मै राक्षसाय वरम् प्रभुः नानाविधेभ्यो भूतेभ्यो भयम् न अन्यत्र मानुषात्

Analysis

Word Lemma Parse
संतुष्टः संतुष् pos=va,g=m,c=1,n=s,f=part
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
राक्षसाय राक्षस pos=n,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
नानाविधेभ्यो नानाविध pos=a,g=n,c=5,n=p
भूतेभ्यो भूत pos=n,g=n,c=5,n=p
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अन्यत्र अन्यत्र pos=i
मानुषात् मानुष pos=n,g=m,c=5,n=s