Original

एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् ।मानुषीं तनुमास्थाय रावणं जहि संयुगे ॥ ३ ॥

Segmented

एवम् उक्ताः सुराः सर्वे प्रत्यूचुः विष्णुम् अव्ययम् मानुषीम् तनुम् आस्थाय रावणम् जहि संयुगे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
मानुषीम् मानुष pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
संयुगे संयुग pos=n,g=n,c=7,n=s