Original

तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः ।संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ २८ ॥

Segmented

तास् त्व् एतत् पायसम् प्राप्य नरेन्द्रस्य उत्तमाः स्त्रियः सम्मानम् मेनिरे सर्वाः प्रहर्ष-उदित-चेतस्

Analysis

Word Lemma Parse
तास् तद् pos=n,g=f,c=1,n=p
त्व् तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
पायसम् पायस pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
उत्तमाः उत्तम pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सम्मानम् सम्मान pos=n,g=m,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रहर्ष प्रहर्ष pos=n,comp=y
उदित उदि pos=va,comp=y,f=part
चेतस् चेतस् pos=n,g=f,c=1,n=p