Original

प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ।अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः ॥ २६ ॥

Segmented

प्रददौ च अवशिः-अर्धम् पायसस्य अमृत-उपमम् अनुचिन्त्य सुमित्रायै पुनः एव महीपतिः

Analysis

Word Lemma Parse
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
pos=i
अवशिः अवशिष् pos=va,comp=y,f=part
अर्धम् अर्ध pos=n,g=n,c=2,n=s
पायसस्य पायस pos=n,g=m,c=6,n=s
अमृत अमृत pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
अनुचिन्त्य अनुचिन्तय् pos=vi
सुमित्रायै सुमित्रा pos=n,g=f,c=4,n=s
पुनः पुनर् pos=i
एव एव pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s