Original

कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ।कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ॥ २५ ॥

Segmented

कौसल्यायै नरपतिः पायस-अर्धम् ददौ तदा अर्धाद् अर्धम् ददौ च अपि सुमित्रायै नराधिपः कैकेय्यै च अवशिः-अर्धम् ददौ पुत्र-अर्थ-कारणात्

Analysis

Word Lemma Parse
कौसल्यायै कौसल्या pos=n,g=f,c=4,n=s
नरपतिः नरपति pos=n,g=m,c=1,n=s
पायस पायस pos=n,comp=y
अर्धम् अर्ध pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
अर्धाद् अर्ध pos=n,g=n,c=5,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
सुमित्रायै सुमित्रा pos=n,g=f,c=4,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
कैकेय्यै कैकेयी pos=n,g=f,c=4,n=s
pos=i
अवशिः अवशिष् pos=va,comp=y,f=part
अर्धम् अर्ध pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s