Original

सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥ २४ ॥

Segmented

सो ऽन्तःपुरम् प्रविश्य एव कौसल्याम् इदम् अब्रवीत् पायसम् प्रतिगृह्णीष्व पुत्रीयम् त्व् इदम् आत्मनः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
एव एव pos=i
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पायसम् पायस pos=n,g=n,c=2,n=s
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
पुत्रीयम् पुत्रीय pos=a,g=n,c=2,n=s
त्व् तु pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s