Original

हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ ।शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥ २३ ॥

Segmented

हर्ष-रश्मिभिः वदित्वा ऊतम् तस्य अन्तःपुरम् आबभौ शारदस्य अभिरामस्य चन्द्रस्य इव नभः-अंशुभिः

Analysis

Word Lemma Parse
हर्ष हर्ष pos=n,comp=y
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
वदित्वा वद् pos=vi
ऊतम् वे pos=va,g=m,c=2,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=1,n=s
आबभौ आभा pos=v,p=3,n=s,l=lit
शारदस्य शारद pos=a,g=m,c=6,n=s
अभिरामस्य अभिराम pos=a,g=m,c=6,n=s
चन्द्रस्य चन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
नभः नभस् pos=n,comp=y
अंशुभिः अंशु pos=n,g=m,c=3,n=p