Original

ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ २१ ॥

Segmented

ततो दशरथः प्राप्य पायसम् देव-निर्मितम् बभूव परम-प्रीतः प्राप्य वित्तम् इव अधनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दशरथः दशरथ pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
पायसम् पायस pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
निर्मितम् निर्मा pos=va,g=n,c=2,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्राप्य प्राप् pos=vi
वित्तम् वित्त pos=n,g=n,c=2,n=s
इव इव pos=i
अधनः अधन pos=a,g=m,c=1,n=s