Original

उपायः को वधे तस्य राक्षसाधिपतेः सुराः ।यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥ २ ॥

Segmented

उपायः को वधे तस्य राक्षस-अधिपतेः सुराः यम् अहम् तम् समास्थाय निहन्याम् ऋषि-कण्टकम्

Analysis

Word Lemma Parse
उपायः उपाय pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
वधे वध pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राक्षस राक्षस pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
सुराः सुर pos=n,g=m,c=8,n=p
यम् यद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
निहन्याम् निहन् pos=v,p=1,n=s,l=vidhilin
ऋषि ऋषि pos=n,comp=y
कण्टकम् कण्टक pos=n,g=m,c=2,n=s