Original

तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् ॥ १९ ॥

Segmented

तथा इति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् पात्रीम् देव-अन्न-सम्पूर्णाम् देव-दत्ताम् हिरण्मयीम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
शिरसा शिरस् pos=n,g=n,c=3,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
पात्रीम् पात्री pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
अन्न अन्न pos=n,comp=y
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
देव देव pos=n,comp=y
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
हिरण्मयीम् हिरण्मय pos=a,g=f,c=2,n=s