Original

भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै ।तासु त्वं लप्स्यसे पुत्रान्यदर्थं यजसे नृप ॥ १८ ॥

Segmented

भार्याणाम् अनुरूपाणाम् अश्नीत इति प्रयच्छ वै तासु त्वम् लप्स्यसे पुत्रान् यत् अर्थम् यजसे नृप

Analysis

Word Lemma Parse
भार्याणाम् भार्या pos=n,g=f,c=6,n=p
अनुरूपाणाम् अनुरूप pos=a,g=f,c=6,n=p
अश्नीत अश् pos=v,p=2,n=p,l=lan
इति इति pos=i
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
वै वै pos=i
तासु तद् pos=n,g=f,c=7,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
यत् यद् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
यजसे यज् pos=v,p=2,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s