Original

इदं तु नरशार्दूल पायसं देवनिर्मितम् ।प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥ १७ ॥

Segmented

इदम् तु नर-शार्दूल पायसम् देव-निर्मितम् प्रजा-करम् गृहाण त्वम् धन्यम् आरोग्य-वर्धनम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
पायसम् पायस pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
प्रजा प्रजा pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
धन्यम् धन्य pos=a,g=n,c=2,n=s
आरोग्य आरोग्य pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=2,n=s