Original

ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः ।भगवन्स्वागतं तेऽस्तु किमहं करवाणि ते ॥ १५ ॥

Segmented

ततः परम् तदा राजा प्रत्युवाच कृत-अञ्जलिः भगवन् स्वागतम् ते ऽस्तु किम् अहम् करवाणि ते

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम् पर pos=n,g=n,c=2,n=s
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s