Original

समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम् ।प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥ १४ ॥

Segmented

समवेक्ष्य अब्रवीत् वाक्यम् इदम् दशरथम् नृपम् प्राजापत्यम् नरम् विद्धि माम् इह अभ्यागतम् नृप

Analysis

Word Lemma Parse
समवेक्ष्य समवेक्ष् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
दशरथम् दशरथ pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
प्राजापत्यम् प्राजापत्य pos=a,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
अभ्यागतम् अभ्यागम् pos=va,g=m,c=2,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s